A 395-25 Raghuvaṃśa
Manuscript culture infobox
Filmed in: A 395/25
Title: Raghuvaṃśa
Dimensions: 29.5 x 6.3 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/640
Remarks:
Reel No. A 395-25
Inventory No. 43851
Title Raghuvaṃśa
Remarks dvitīyasargaḥ
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Text Features different aspects of the king dīlipa, raghu
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 30.0 x 6.0 cm
Binding Hole
Folios 6
Lines per Folio 5
Foliation figures in the both margins of the verso under the abbreviation ra.kā.
Place of Deposit NAK
Accession No. 4/640
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
|| atha prajānāmadhipaḥ prabhāte jāyāpratigrāhitagaṃdhamālyāṃ ||
vanāya pīta prativaddhavatsāṃ yaśodhano dhannemṛṣe mumoca || 1 ||
tasyāḥ khyuranyāsapavitrapāṃśu mapāṃ śulānādhurikīrttanīyā ||
mārgaṃ manuṣyeśvara dharmapatnī śruterivārthaṃ smṛtiranvagachat || 2 ||
nivarttya rājā dayitāṃ dayālustāṃ saurabheyīṃ surabhiryaśobhiḥ |
payodharibhūtaratuḥ samuśaṃju gopagorupadharāmivovīm || 3 || (fol. 1v1–3)
End
atha nayana samuchaṃ jyotirajerivadyau
suraśāridiva tejovati nisthātamaiśaṃ ||
narapati kulabhūtyai garbhamādhattarājī
gurumiraminiviṣṭaṃ lokapālānubhevaiḥ || 75 || (fol. 7r5–7v1)
Colophon
raghuvaṃśe mahākāvye kālidāśakṛtau dvitīyasargaḥ ❖❖❖ (fol. 7v5)
Microfilm Details
Reel No. A 1053/14
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 16-10-2003