A 395-25 Raghuvaṃśa

Template:IP

Manuscript culture infobox

Filmed in: A 395/25
Title: Raghuvaṃśa
Dimensions: 29.5 x 6.3 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/640
Remarks:


Reel No. A 395-25

Inventory No. 43851

Title Raghuvaṃśa

Remarks dvitīyasargaḥ

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features different aspects of the king dīlipa, raghu

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 30.0 x 6.0 cm

Binding Hole

Folios 6

Lines per Folio 5

Foliation figures in the both margins of the verso under the abbreviation ra.kā.

Place of Deposit NAK

Accession No. 4/640

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| atha prajānāmadhipaḥ prabhāte jāyāpratigrāhitagaṃdhamālyāṃ ||
vanāya pīta prativaddhavatsāṃ yaśodhano dhannemṛṣe mumoca || 1 ||

tasyāḥ khyuranyāsapavitrapāṃśu mapāṃ śulānādhurikīrttanīyā ||
mārgaṃ manuṣyeśvara dharmapatnī śruterivārthaṃ smṛtiranvagachat || 2 ||

nivarttya rājā dayitāṃ dayālustāṃ saurabheyīṃ surabhiryaśobhiḥ |
payodharibhūtaratuḥ samuśaṃju gopagorupadharāmivovīm || 3 || (fol. 1v1–3)

End

atha nayana samuchaṃ jyotirajerivadyau
suraśāridiva tejovati nisthātamaiśaṃ ||
narapati kulabhūtyai garbhamādhattarājī
gurumiraminiviṣṭaṃ lokapālānubhevaiḥ || 75 || (fol. 7r5–7v1)

Colophon

raghuvaṃśe mahākāvye kālidāśakṛtau dvitīyasargaḥ ❖❖❖ (fol. 7v5)

Microfilm Details

Reel No. A 1053/14

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 16-10-2003